||Sundarakanda ||

|| Sarga 54||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha catuḥpaṁcāśassargaḥ||

vīkṣamāṇastatō laṁkāṁ kapiḥ kr̥ta manōrathaḥ|
varthamāna samutsāhaḥ kāryaśēṣamaciṁtayat||1||

kinnu khalvaśiṣṭhaṁ mē kartavya miha sāṁpratam|
yadēṣāṁ rakṣasāṁ bhūyaḥ saṁtāpajananaṁ bhavēt ||2||

vanaṁ tāvat pramathitaṁ prakr̥ṣṭā rākṣasā hatāḥ|
balaika dēśaḥ kṣapitaḥ śēṣaṁ durga vināśanam||3||

durgēvināśitē karma bhavēt sukhapariśramam|
alpayatnēna kāryē:'smin mamasyāt saphalaḥ śramaḥ||4||

yōhyayaṁ mama lāṁgūlē dīpyatē havya vāhanaḥ|
asya saṁtarpaṇaṁ nyāyaṁ kartumēbhirgr̥hōttamaiḥ||5||

tataḥ pradīptalāṁgūlaḥ savidyudiva tōyadaḥ|
bhavanāgrēṣu laṁkāyā vicacāra mahākapiḥ||6||

gr̥hādgr̥haṁ rākṣasānāṁ udyānānica vānaraḥ|
vīkṣamāṇō hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ||7||

avaplutya mahāvēgaḥ prahastasya nivēśanam|
agniṁ tatra sa nikṣipya śvasanēna samō balī||8||

tatōnyatpupluvē vēśma mahāpārśvasya vīryavān ||
mumōca hanumān agniṁ kālānalaśikhōpamam||9||

vajradaṁṣṭrasya ca tathā pupluvē sa mahākapiḥ|
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ||10||

tathā cēndrajitō vēśma dadāha hariyūthapaḥ|
jambumālēḥ sumālēśca dadāha bhavanaṁ tataḥ||11||

rasmikētōśca bhavanaṁ sūryaśatrōḥ tathaiva ca|
hrasvakarṇasya daṁṣṭrasya rōmaśasya ca rakṣasaḥ||12||

yuddhōnmattasya mattasya dhvajagrīvasya rakṣasaḥ|
vidyujjihvasya ghōrasya tathā hastimukhasya ca||13||

karāḷasya piśācasya śōṇitākṣasya caiva hi|
kuṁbhakarṇasya bhavanaṁ makarākṣasya caiva hi||14||

yajñaśatrōśca bhavanaṁ brahmaśatrōḥ tathaiva ca|
narāntakasya kuṁbhasya nikuṁbhasya durātmanaḥ||15||

varjayitvā mahātējā vibhīṣaṇa gr̥haṁ prati|
kramamāṇaḥ kramēṇaiva dadāha haripuṁgavaḥ||16||

tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ|
gr̥hēṣvr̥ddhimatāṁ vr̥ddhiṁ dadāha mahākapiḥ||17||

sarvēṣāṁ samatikramya rākṣasēṁdrasya vīryavān|
asadātha lakṣmīvān rāvaṇasya nivēśanam||18||

tatastasmin gr̥hē mukhyē nānāratna vibhūṣitē|
mērumaṁdara saṁkāśē sarvamaṁgaḷaśōbhitē||19||

pradīpta magni mutsr̥jya lāṁgulāgrē pratiṣṭitam|
nanāda hanumān vīrō yugānta jaladō yathā||20||

śvasanēna ca saṁyōgāt ativēgō mahābalaḥ|
kālāgniriva jajvāla prāvardhata hutāśanaḥ ||21||

pradīptamagniṁ pavanaḥ tēṣu vēśma svacārayat|
abhūcchvasana saṁyōgāt ativēgō hutāśanaḥ||22||

tāni kāṁcanajālāni muktāmaṇimayāni ca|
bhavanānyavaśīryanta ratnavanti mahānti ca||23||

tāni bhagnavimānāni nipēturvasudhātalē|
bhavanānīva siddhānāmambarāt puṇyasaṁkṣayē||24||

saṁjajñē tumulaḥ śabdōrākṣasānāṁ pradhāvatāṁ|
svagr̥hvasya paritrāṇē bhagnōtsāhōrjitaśriyām||25||

nūnamēṣō:'gni rāyātaḥ kapirūpēṇa hā iti|
krandantyaḥ sahasāpētuḥ stananthayadharāḥ striyaḥ||26||

kāścidagni parītēbhyō harmyēbhyō mukta mūrthajāḥ|
patantyō rējirē:'bhrēbhyaḥ saudāminya ivāmbarāt||27||

vajravidruma vaiḍūrya muktā rajata saṁhitān|
vicitrānbhavanān dātūn syandamānān dadarśa ha||28||

nāgniḥ tr̥pyati kāṣṭhānāṁ tr̥ṇānāṁ ca yathā tathā |
hanumān rākṣasēṁdrāṇāṁ viśastānāṁ na tr̥pyati||

kvacit kiṁśukasaṁkāśāḥ kvacicchālmalisannibhāḥ|
kvacitkuṁkumasaṁkāśāḥ śikhāvahnēścakāśirē||30||

hanūmatā vēgavatā vānarēṇa mahātmanā|
laṁkāpuraṁ pradagdhaṁ tat rudrēṇa tripuraṁ yathā||31||

tatastu laṁkāpura parvatāgrē samutthitō bhīmaparākramō:'gniḥ|
prasāryacūḍāvalayaṁ pradīptō hanūmatā vēgavatā visr̥ṣṭaḥ||32||

yugānta kālānalatulyavēgaḥ samārutō:'gnirvvr̥dhē divispr̥k|
vidhūmaraśmirbhavanēṣu saktō rakṣaḥ śarīrājyasamarpitārciḥ||33||

ādityakōṭīsadr̥śaḥ sutējā laṁkāṁ samastāṁ parivārya tiṣṭan|
śabdairanaikai raśaniprarūḍhairbhindan nivāṇḍaṁ prababhau mahāgniḥ||34||

tatrāmbarādagniratipravr̥ddhō rūkṣaprabhaḥ kiṁśukapuṣpacūḍaḥ|
nirvāṇadhūmākularājayaśca nīlōtpalābhāḥ pracakāśirē:'bhrāḥ||35||

vajrīmahēṁdrastridaśēśvarō vā sākṣādyamō vā varuṇō:'nilō vā|
rudrōsgnirarkō dhanadaśca sōmō na vānarōsyaṁ svayamēva kālaḥ||36||

kiṁbrāhmaṇaḥ sarva pitāmahasya sarvasya dhātuścaturānanasya|
ihāsgatō vānara rūpadhārī rakṣōpasaṁhārakaraḥ prakōpaḥ||37||

kiṁ vaiṣṇavaṁ vā kapirūpamētya rakṣō vināśāya paraṁ sutējaḥ|
anantamavyakta macintya mēkam svamāyayā sāmprata māgataṁ vā||38||

ityēvamūcurbhavō viśiṣṭhā rakṣōgaṇāstatra samētya sarvē|
saprāṇi saṁghāṁ sagr̥hāṁ savr̥kṣām dagdhāṁ purīṁ tāṁ sahasā samīkṣya||39||

tatastu laṁkā sahasā pradagdhā sarākṣasā sāśvarathā sanāgā|
sapakṣisaṁghā samr̥gā savr̥kṣā rurōda dīnā tumulaṁ saśabdam||40||

hā tāta hāputtraka kānta mittra hā jīvitaṁ bhōgayutaṁ supuṇyam|
rakṣōbhirēvaṁ bahudhā bruvadbhiḥ śabdaḥ kr̥tō ghōrataraḥ subhīmaḥ||41||

hutāśanajvālasamāvr̥tā sā hatapravīrā parivr̥tta yōdhā|
hanūmataḥ krōdha balābhibhūtā babhūva śāpōpahatēva laṁkā||42||

sasaṁbhramatrasta viṣaṇṇa rākṣasām samujjvala jjvālahutāśanāṁkitām|
dadarśa laṁkāṁ hanumānmahāmanāḥ svayaṁbhukōpōpahatā mivāvanim||43||

bhuṁktvā vanaṁ pādaparatnasaṁkulam
hatvātu rakṣāṁsi mahānti saṁyugē|
dagdhvā purīṁ tāṁ gr̥haratna mālinīm
tasthau hanumān pavanātmajaḥ kapiḥ||44||

trikūṭaśr̥ṁgāgratalē vicitrē pratiṣṭitō vānararājasiṁhaḥ|
pradīpta lāṁgūlakr̥tārcimālī vyarājatā:':'ditya ivāṁśumālī||45||

sa rākṣasāṁ stān subahūṁśca hatvā
vanaṁ ca bhaṁktvā bahupādapaṁ tat|
visr̥jya rakṣōbhavanēṣu cāgnim
jagāma rāmaṁ manasā mahātmā||46||

tatastu taṁ vānaravīra mukhyaṁ mahābalaṁ mārutatulya vēgam|
mahāmatiṁ vāyusutaṁ variṣṭaṁ pratuṣṭuvuḥ dēvagaṇāśca sarvē||47||

bhaṁktvā vanaṁ mahātējā hatvā rakṣāṁsi saṁyugē|
dagdhvā laṁkāpurīṁ ramyāṁ rarāja sa mahākapiḥ||48||

tatradēvāḥ sagaṁdharvāḥ siddhāśca paramarṣayaḥ|
dr̥ṣṭvā laṁkāṁ pradagdhāṁ tāṁ vismayaṁ paramaṁ gatāḥ||49||

taṁ dr̥ṣṭvā vānaraśrēṣṭhaṁ hanumaṁtaṁ mahākapiṁ|
kālāgniriti saṁcintya sarvabhūtāni tatrasuḥ||50||

dēvāśca sarvēmunipuṁgavāśca gaṁdharvavidyādharanāgayakṣāḥ|
bhūtāni sarvāṇi mahānti tatra jagmuḥ parāṁ prītimatulyarūpām||51||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē catuḥpaṁcāśassargaḥ ||

||ōm tat sat||
|| Om tat sat ||